Declension table of anuvādya

Deva

NeuterSingularDualPlural
Nominativeanuvādyam anuvādye anuvādyāni
Vocativeanuvādya anuvādye anuvādyāni
Accusativeanuvādyam anuvādye anuvādyāni
Instrumentalanuvādyena anuvādyābhyām anuvādyaiḥ
Dativeanuvādyāya anuvādyābhyām anuvādyebhyaḥ
Ablativeanuvādyāt anuvādyābhyām anuvādyebhyaḥ
Genitiveanuvādyasya anuvādyayoḥ anuvādyānām
Locativeanuvādye anuvādyayoḥ anuvādyeṣu

Compound anuvādya -

Adverb -anuvādyam -anuvādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria