Declension table of anuvādya

Deva

MasculineSingularDualPlural
Nominativeanuvādyaḥ anuvādyau anuvādyāḥ
Vocativeanuvādya anuvādyau anuvādyāḥ
Accusativeanuvādyam anuvādyau anuvādyān
Instrumentalanuvādyena anuvādyābhyām anuvādyaiḥ
Dativeanuvādyāya anuvādyābhyām anuvādyebhyaḥ
Ablativeanuvādyāt anuvādyābhyām anuvādyebhyaḥ
Genitiveanuvādyasya anuvādyayoḥ anuvādyānām
Locativeanuvādye anuvādyayoḥ anuvādyeṣu

Compound anuvādya -

Adverb -anuvādyam -anuvādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria