Declension table of anūkta

Deva

MasculineSingularDualPlural
Nominativeanūktaḥ anūktau anūktāḥ
Vocativeanūkta anūktau anūktāḥ
Accusativeanūktam anūktau anūktān
Instrumentalanūktena anūktābhyām anūktaiḥ
Dativeanūktāya anūktābhyām anūktebhyaḥ
Ablativeanūktāt anūktābhyām anūktebhyaḥ
Genitiveanūktasya anūktayoḥ anūktānām
Locativeanūkte anūktayoḥ anūkteṣu

Compound anūkta -

Adverb -anūktam -anūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria