सुबन्तावली ?अनूदयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअनूदयिष्यमाणः अनूदयिष्यमाणौ अनूदयिष्यमाणाः
सम्बोधनम्अनूदयिष्यमाण अनूदयिष्यमाणौ अनूदयिष्यमाणाः
द्वितीयाअनूदयिष्यमाणम् अनूदयिष्यमाणौ अनूदयिष्यमाणान्
तृतीयाअनूदयिष्यमाणेन अनूदयिष्यमाणाभ्याम् अनूदयिष्यमाणैः अनूदयिष्यमाणेभिः
चतुर्थीअनूदयिष्यमाणाय अनूदयिष्यमाणाभ्याम् अनूदयिष्यमाणेभ्यः
पञ्चमीअनूदयिष्यमाणात् अनूदयिष्यमाणाभ्याम् अनूदयिष्यमाणेभ्यः
षष्ठीअनूदयिष्यमाणस्य अनूदयिष्यमाणयोः अनूदयिष्यमाणानाम्
सप्तमीअनूदयिष्यमाणे अनूदयिष्यमाणयोः अनूदयिष्यमाणेषु

समास अनूदयिष्यमाण

अव्यय ॰अनूदयिष्यमाणम् ॰अनूदयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria