Declension table of anūccāraṇa

Deva

NeuterSingularDualPlural
Nominativeanūccāraṇam anūccāraṇe anūccāraṇāni
Vocativeanūccāraṇa anūccāraṇe anūccāraṇāni
Accusativeanūccāraṇam anūccāraṇe anūccāraṇāni
Instrumentalanūccāraṇena anūccāraṇābhyām anūccāraṇaiḥ
Dativeanūccāraṇāya anūccāraṇābhyām anūccāraṇebhyaḥ
Ablativeanūccāraṇāt anūccāraṇābhyām anūccāraṇebhyaḥ
Genitiveanūccāraṇasya anūccāraṇayoḥ anūccāraṇānām
Locativeanūccāraṇe anūccāraṇayoḥ anūccāraṇeṣu

Compound anūccāraṇa -

Adverb -anūccāraṇam -anūccāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria