Declension table of anutthita

Deva

NeuterSingularDualPlural
Nominativeanutthitam anutthite anutthitāni
Vocativeanutthita anutthite anutthitāni
Accusativeanutthitam anutthite anutthitāni
Instrumentalanutthitena anutthitābhyām anutthitaiḥ
Dativeanutthitāya anutthitābhyām anutthitebhyaḥ
Ablativeanutthitāt anutthitābhyām anutthitebhyaḥ
Genitiveanutthitasya anutthitayoḥ anutthitānām
Locativeanutthite anutthitayoḥ anutthiteṣu

Compound anutthita -

Adverb -anutthitam -anutthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria