Declension table of anutthita

Deva

MasculineSingularDualPlural
Nominativeanutthitaḥ anutthitau anutthitāḥ
Vocativeanutthita anutthitau anutthitāḥ
Accusativeanutthitam anutthitau anutthitān
Instrumentalanutthitena anutthitābhyām anutthitaiḥ anutthitebhiḥ
Dativeanutthitāya anutthitābhyām anutthitebhyaḥ
Ablativeanutthitāt anutthitābhyām anutthitebhyaḥ
Genitiveanutthitasya anutthitayoḥ anutthitānām
Locativeanutthite anutthitayoḥ anutthiteṣu

Compound anutthita -

Adverb -anutthitam -anutthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria