Declension table of anuttaratattvavimarśinī

Deva

FeminineSingularDualPlural
Nominativeanuttaratattvavimarśinī anuttaratattvavimarśinyau anuttaratattvavimarśinyaḥ
Vocativeanuttaratattvavimarśini anuttaratattvavimarśinyau anuttaratattvavimarśinyaḥ
Accusativeanuttaratattvavimarśinīm anuttaratattvavimarśinyau anuttaratattvavimarśinīḥ
Instrumentalanuttaratattvavimarśinyā anuttaratattvavimarśinībhyām anuttaratattvavimarśinībhiḥ
Dativeanuttaratattvavimarśinyai anuttaratattvavimarśinībhyām anuttaratattvavimarśinībhyaḥ
Ablativeanuttaratattvavimarśinyāḥ anuttaratattvavimarśinībhyām anuttaratattvavimarśinībhyaḥ
Genitiveanuttaratattvavimarśinyāḥ anuttaratattvavimarśinyoḥ anuttaratattvavimarśinīnām
Locativeanuttaratattvavimarśinyām anuttaratattvavimarśinyoḥ anuttaratattvavimarśinīṣu

Compound anuttaratattvavimarśini - anuttaratattvavimarśinī -

Adverb -anuttaratattvavimarśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria