Declension table of anuttaratattva

Deva

NeuterSingularDualPlural
Nominativeanuttaratattvam anuttaratattve anuttaratattvāni
Vocativeanuttaratattva anuttaratattve anuttaratattvāni
Accusativeanuttaratattvam anuttaratattve anuttaratattvāni
Instrumentalanuttaratattvena anuttaratattvābhyām anuttaratattvaiḥ
Dativeanuttaratattvāya anuttaratattvābhyām anuttaratattvebhyaḥ
Ablativeanuttaratattvāt anuttaratattvābhyām anuttaratattvebhyaḥ
Genitiveanuttaratattvasya anuttaratattvayoḥ anuttaratattvānām
Locativeanuttaratattve anuttaratattvayoḥ anuttaratattveṣu

Compound anuttaratattva -

Adverb -anuttaratattvam -anuttaratattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria