Declension table of anuttarasūtra

Deva

NeuterSingularDualPlural
Nominativeanuttarasūtram anuttarasūtre anuttarasūtrāṇi
Vocativeanuttarasūtra anuttarasūtre anuttarasūtrāṇi
Accusativeanuttarasūtram anuttarasūtre anuttarasūtrāṇi
Instrumentalanuttarasūtreṇa anuttarasūtrābhyām anuttarasūtraiḥ
Dativeanuttarasūtrāya anuttarasūtrābhyām anuttarasūtrebhyaḥ
Ablativeanuttarasūtrāt anuttarasūtrābhyām anuttarasūtrebhyaḥ
Genitiveanuttarasūtrasya anuttarasūtrayoḥ anuttarasūtrāṇām
Locativeanuttarasūtre anuttarasūtrayoḥ anuttarasūtreṣu

Compound anuttarasūtra -

Adverb -anuttarasūtram -anuttarasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria