Declension table of anuttara

Deva

MasculineSingularDualPlural
Nominativeanuttaraḥ anuttarau anuttarāḥ
Vocativeanuttara anuttarau anuttarāḥ
Accusativeanuttaram anuttarau anuttarān
Instrumentalanuttareṇa anuttarābhyām anuttaraiḥ anuttarebhiḥ
Dativeanuttarāya anuttarābhyām anuttarebhyaḥ
Ablativeanuttarāt anuttarābhyām anuttarebhyaḥ
Genitiveanuttarasya anuttarayoḥ anuttarāṇām
Locativeanuttare anuttarayoḥ anuttareṣu

Compound anuttara -

Adverb -anuttaram -anuttarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria