Declension table of anuttāna

Deva

NeuterSingularDualPlural
Nominativeanuttānam anuttāne anuttānāni
Vocativeanuttāna anuttāne anuttānāni
Accusativeanuttānam anuttāne anuttānāni
Instrumentalanuttānena anuttānābhyām anuttānaiḥ
Dativeanuttānāya anuttānābhyām anuttānebhyaḥ
Ablativeanuttānāt anuttānābhyām anuttānebhyaḥ
Genitiveanuttānasya anuttānayoḥ anuttānānām
Locativeanuttāne anuttānayoḥ anuttāneṣu

Compound anuttāna -

Adverb -anuttānam -anuttānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria