Declension table of anutta_2

Deva

MasculineSingularDualPlural
Nominativeanuttaḥ anuttau anuttāḥ
Vocativeanutta anuttau anuttāḥ
Accusativeanuttam anuttau anuttān
Instrumentalanuttena anuttābhyām anuttaiḥ anuttebhiḥ
Dativeanuttāya anuttābhyām anuttebhyaḥ
Ablativeanuttāt anuttābhyām anuttebhyaḥ
Genitiveanuttasya anuttayoḥ anuttānām
Locativeanutte anuttayoḥ anutteṣu

Compound anutta -

Adverb -anuttam -anuttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria