Declension table of anutāpa

Deva

MasculineSingularDualPlural
Nominativeanutāpaḥ anutāpau anutāpāḥ
Vocativeanutāpa anutāpau anutāpāḥ
Accusativeanutāpam anutāpau anutāpān
Instrumentalanutāpena anutāpābhyām anutāpaiḥ
Dativeanutāpāya anutāpābhyām anutāpebhyaḥ
Ablativeanutāpāt anutāpābhyām anutāpebhyaḥ
Genitiveanutāpasya anutāpayoḥ anutāpānām
Locativeanutāpe anutāpayoḥ anutāpeṣu

Compound anutāpa -

Adverb -anutāpam -anutāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria