Declension table of anusandhāna

Deva

NeuterSingularDualPlural
Nominativeanusandhānam anusandhāne anusandhānāni
Vocativeanusandhāna anusandhāne anusandhānāni
Accusativeanusandhānam anusandhāne anusandhānāni
Instrumentalanusandhānena anusandhānābhyām anusandhānaiḥ
Dativeanusandhānāya anusandhānābhyām anusandhānebhyaḥ
Ablativeanusandhānāt anusandhānābhyām anusandhānebhyaḥ
Genitiveanusandhānasya anusandhānayoḥ anusandhānānām
Locativeanusandhāne anusandhānayoḥ anusandhāneṣu

Compound anusandhāna -

Adverb -anusandhānam -anusandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria