Declension table of anurūpa

Deva

MasculineSingularDualPlural
Nominativeanurūpaḥ anurūpau anurūpāḥ
Vocativeanurūpa anurūpau anurūpāḥ
Accusativeanurūpam anurūpau anurūpān
Instrumentalanurūpeṇa anurūpābhyām anurūpaiḥ anurūpebhiḥ
Dativeanurūpāya anurūpābhyām anurūpebhyaḥ
Ablativeanurūpāt anurūpābhyām anurūpebhyaḥ
Genitiveanurūpasya anurūpayoḥ anurūpāṇām
Locativeanurūpe anurūpayoḥ anurūpeṣu

Compound anurūpa -

Adverb -anurūpam -anurūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria