Declension table of ?anurudhyamāna

Deva

MasculineSingularDualPlural
Nominativeanurudhyamānaḥ anurudhyamānau anurudhyamānāḥ
Vocativeanurudhyamāna anurudhyamānau anurudhyamānāḥ
Accusativeanurudhyamānam anurudhyamānau anurudhyamānān
Instrumentalanurudhyamānena anurudhyamānābhyām anurudhyamānaiḥ anurudhyamānebhiḥ
Dativeanurudhyamānāya anurudhyamānābhyām anurudhyamānebhyaḥ
Ablativeanurudhyamānāt anurudhyamānābhyām anurudhyamānebhyaḥ
Genitiveanurudhyamānasya anurudhyamānayoḥ anurudhyamānānām
Locativeanurudhyamāne anurudhyamānayoḥ anurudhyamāneṣu

Compound anurudhyamāna -

Adverb -anurudhyamānam -anurudhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria