सुबन्तावली ?अनुरुध्यमान

Roma

पुमान्एकद्विबहु
प्रथमाअनुरुध्यमानः अनुरुध्यमानौ अनुरुध्यमानाः
सम्बोधनम्अनुरुध्यमान अनुरुध्यमानौ अनुरुध्यमानाः
द्वितीयाअनुरुध्यमानम् अनुरुध्यमानौ अनुरुध्यमानान्
तृतीयाअनुरुध्यमानेन अनुरुध्यमानाभ्याम् अनुरुध्यमानैः अनुरुध्यमानेभिः
चतुर्थीअनुरुध्यमानाय अनुरुध्यमानाभ्याम् अनुरुध्यमानेभ्यः
पञ्चमीअनुरुध्यमानात् अनुरुध्यमानाभ्याम् अनुरुध्यमानेभ्यः
षष्ठीअनुरुध्यमानस्य अनुरुध्यमानयोः अनुरुध्यमानानाम्
सप्तमीअनुरुध्यमाने अनुरुध्यमानयोः अनुरुध्यमानेषु

समास अनुरुध्यमान

अव्यय ॰अनुरुध्यमानम् ॰अनुरुध्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria