Declension table of anurāgavat

Deva

MasculineSingularDualPlural
Nominativeanurāgavān anurāgavantau anurāgavantaḥ
Vocativeanurāgavan anurāgavantau anurāgavantaḥ
Accusativeanurāgavantam anurāgavantau anurāgavataḥ
Instrumentalanurāgavatā anurāgavadbhyām anurāgavadbhiḥ
Dativeanurāgavate anurāgavadbhyām anurāgavadbhyaḥ
Ablativeanurāgavataḥ anurāgavadbhyām anurāgavadbhyaḥ
Genitiveanurāgavataḥ anurāgavatoḥ anurāgavatām
Locativeanurāgavati anurāgavatoḥ anurāgavatsu

Compound anurāgavat -

Adverb -anurāgavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria