Declension table of anurādha

Deva

NeuterSingularDualPlural
Nominativeanurādham anurādhe anurādhāni
Vocativeanurādha anurādhe anurādhāni
Accusativeanurādham anurādhe anurādhāni
Instrumentalanurādhena anurādhābhyām anurādhaiḥ
Dativeanurādhāya anurādhābhyām anurādhebhyaḥ
Ablativeanurādhāt anurādhābhyām anurādhebhyaḥ
Genitiveanurādhasya anurādhayoḥ anurādhānām
Locativeanurādhe anurādhayoḥ anurādheṣu

Compound anurādha -

Adverb -anurādham -anurādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria