Declension table of anuprekṣā

Deva

FeminineSingularDualPlural
Nominativeanuprekṣā anuprekṣe anuprekṣāḥ
Vocativeanuprekṣe anuprekṣe anuprekṣāḥ
Accusativeanuprekṣām anuprekṣe anuprekṣāḥ
Instrumentalanuprekṣayā anuprekṣābhyām anuprekṣābhiḥ
Dativeanuprekṣāyai anuprekṣābhyām anuprekṣābhyaḥ
Ablativeanuprekṣāyāḥ anuprekṣābhyām anuprekṣābhyaḥ
Genitiveanuprekṣāyāḥ anuprekṣayoḥ anuprekṣāṇām
Locativeanuprekṣāyām anuprekṣayoḥ anuprekṣāsu

Adverb -anuprekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria