सुबन्तावली अनुप्रयुक्त

Roma

पुमान्एकद्विबहु
प्रथमाअनुप्रयुक्तः अनुप्रयुक्तौ अनुप्रयुक्ताः
सम्बोधनम्अनुप्रयुक्त अनुप्रयुक्तौ अनुप्रयुक्ताः
द्वितीयाअनुप्रयुक्तम् अनुप्रयुक्तौ अनुप्रयुक्तान्
तृतीयाअनुप्रयुक्तेन अनुप्रयुक्ताभ्याम् अनुप्रयुक्तैः अनुप्रयुक्तेभिः
चतुर्थीअनुप्रयुक्ताय अनुप्रयुक्ताभ्याम् अनुप्रयुक्तेभ्यः
पञ्चमीअनुप्रयुक्तात् अनुप्रयुक्ताभ्याम् अनुप्रयुक्तेभ्यः
षष्ठीअनुप्रयुक्तस्य अनुप्रयुक्तयोः अनुप्रयुक्तानाम्
सप्तमीअनुप्रयुक्ते अनुप्रयुक्तयोः अनुप्रयुक्तेषु

समास अनुप्रयुक्त

अव्यय ॰अनुप्रयुक्तम् ॰अनुप्रयुक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria