Declension table of anupramāṇa

Deva

NeuterSingularDualPlural
Nominativeanupramāṇam anupramāṇe anupramāṇāni
Vocativeanupramāṇa anupramāṇe anupramāṇāni
Accusativeanupramāṇam anupramāṇe anupramāṇāni
Instrumentalanupramāṇena anupramāṇābhyām anupramāṇaiḥ
Dativeanupramāṇāya anupramāṇābhyām anupramāṇebhyaḥ
Ablativeanupramāṇāt anupramāṇābhyām anupramāṇebhyaḥ
Genitiveanupramāṇasya anupramāṇayoḥ anupramāṇānām
Locativeanupramāṇe anupramāṇayoḥ anupramāṇeṣu

Compound anupramāṇa -

Adverb -anupramāṇam -anupramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria