Declension table of anuprāpta

Deva

NeuterSingularDualPlural
Nominativeanuprāptam anuprāpte anuprāptāni
Vocativeanuprāpta anuprāpte anuprāptāni
Accusativeanuprāptam anuprāpte anuprāptāni
Instrumentalanuprāptena anuprāptābhyām anuprāptaiḥ
Dativeanuprāptāya anuprāptābhyām anuprāptebhyaḥ
Ablativeanuprāptāt anuprāptābhyām anuprāptebhyaḥ
Genitiveanuprāptasya anuprāptayoḥ anuprāptānām
Locativeanuprāpte anuprāptayoḥ anuprāpteṣu

Compound anuprāpta -

Adverb -anuprāptam -anuprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria