सुबन्तावली ?अनुप्राण्यमान

Roma

पुमान्एकद्विबहु
प्रथमाअनुप्राण्यमानः अनुप्राण्यमानौ अनुप्राण्यमानाः
सम्बोधनम्अनुप्राण्यमान अनुप्राण्यमानौ अनुप्राण्यमानाः
द्वितीयाअनुप्राण्यमानम् अनुप्राण्यमानौ अनुप्राण्यमानान्
तृतीयाअनुप्राण्यमानेन अनुप्राण्यमानाभ्याम् अनुप्राण्यमानैः अनुप्राण्यमानेभिः
चतुर्थीअनुप्राण्यमानाय अनुप्राण्यमानाभ्याम् अनुप्राण्यमानेभ्यः
पञ्चमीअनुप्राण्यमानात् अनुप्राण्यमानाभ्याम् अनुप्राण्यमानेभ्यः
षष्ठीअनुप्राण्यमानस्य अनुप्राण्यमानयोः अनुप्राण्यमानानाम्
सप्तमीअनुप्राण्यमाने अनुप्राण्यमानयोः अनुप्राण्यमानेषु

समास अनुप्राण्यमान

अव्यय ॰अनुप्राण्यमानम् ॰अनुप्राण्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria