Declension table of anupaskṛta

Deva

MasculineSingularDualPlural
Nominativeanupaskṛtaḥ anupaskṛtau anupaskṛtāḥ
Vocativeanupaskṛta anupaskṛtau anupaskṛtāḥ
Accusativeanupaskṛtam anupaskṛtau anupaskṛtān
Instrumentalanupaskṛtena anupaskṛtābhyām anupaskṛtaiḥ anupaskṛtebhiḥ
Dativeanupaskṛtāya anupaskṛtābhyām anupaskṛtebhyaḥ
Ablativeanupaskṛtāt anupaskṛtābhyām anupaskṛtebhyaḥ
Genitiveanupaskṛtasya anupaskṛtayoḥ anupaskṛtānām
Locativeanupaskṛte anupaskṛtayoḥ anupaskṛteṣu

Compound anupaskṛta -

Adverb -anupaskṛtam -anupaskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria