Declension table of anupamarakṣita

Deva

MasculineSingularDualPlural
Nominativeanupamarakṣitaḥ anupamarakṣitau anupamarakṣitāḥ
Vocativeanupamarakṣita anupamarakṣitau anupamarakṣitāḥ
Accusativeanupamarakṣitam anupamarakṣitau anupamarakṣitān
Instrumentalanupamarakṣitena anupamarakṣitābhyām anupamarakṣitaiḥ anupamarakṣitebhiḥ
Dativeanupamarakṣitāya anupamarakṣitābhyām anupamarakṣitebhyaḥ
Ablativeanupamarakṣitāt anupamarakṣitābhyām anupamarakṣitebhyaḥ
Genitiveanupamarakṣitasya anupamarakṣitayoḥ anupamarakṣitānām
Locativeanupamarakṣite anupamarakṣitayoḥ anupamarakṣiteṣu

Compound anupamarakṣita -

Adverb -anupamarakṣitam -anupamarakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria