Declension table of anupalabdhatva

Deva

NeuterSingularDualPlural
Nominativeanupalabdhatvam anupalabdhatve anupalabdhatvāni
Vocativeanupalabdhatva anupalabdhatve anupalabdhatvāni
Accusativeanupalabdhatvam anupalabdhatve anupalabdhatvāni
Instrumentalanupalabdhatvena anupalabdhatvābhyām anupalabdhatvaiḥ
Dativeanupalabdhatvāya anupalabdhatvābhyām anupalabdhatvebhyaḥ
Ablativeanupalabdhatvāt anupalabdhatvābhyām anupalabdhatvebhyaḥ
Genitiveanupalabdhatvasya anupalabdhatvayoḥ anupalabdhatvānām
Locativeanupalabdhatve anupalabdhatvayoḥ anupalabdhatveṣu

Compound anupalabdhatva -

Adverb -anupalabdhatvam -anupalabdhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria