Declension table of anupahūta

Deva

MasculineSingularDualPlural
Nominativeanupahūtaḥ anupahūtau anupahūtāḥ
Vocativeanupahūta anupahūtau anupahūtāḥ
Accusativeanupahūtam anupahūtau anupahūtān
Instrumentalanupahūtena anupahūtābhyām anupahūtaiḥ anupahūtebhiḥ
Dativeanupahūtāya anupahūtābhyām anupahūtebhyaḥ
Ablativeanupahūtāt anupahūtābhyām anupahūtebhyaḥ
Genitiveanupahūtasya anupahūtayoḥ anupahūtānām
Locativeanupahūte anupahūtayoḥ anupahūteṣu

Compound anupahūta -

Adverb -anupahūtam -anupahūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria