Declension table of anupāta

Deva

NeuterSingularDualPlural
Nominativeanupātam anupāte anupātāni
Vocativeanupāta anupāte anupātāni
Accusativeanupātam anupāte anupātāni
Instrumentalanupātena anupātābhyām anupātaiḥ
Dativeanupātāya anupātābhyām anupātebhyaḥ
Ablativeanupātāt anupātābhyām anupātebhyaḥ
Genitiveanupātasya anupātayoḥ anupātānām
Locativeanupāte anupātayoḥ anupāteṣu

Compound anupāta -

Adverb -anupātam -anupātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria