Declension table of anupālita

Deva

NeuterSingularDualPlural
Nominativeanupālitam anupālite anupālitāni
Vocativeanupālita anupālite anupālitāni
Accusativeanupālitam anupālite anupālitāni
Instrumentalanupālitena anupālitābhyām anupālitaiḥ
Dativeanupālitāya anupālitābhyām anupālitebhyaḥ
Ablativeanupālitāt anupālitābhyām anupālitebhyaḥ
Genitiveanupālitasya anupālitayoḥ anupālitānām
Locativeanupālite anupālitayoḥ anupāliteṣu

Compound anupālita -

Adverb -anupālitam -anupālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria