Declension table of anunāda

Deva

MasculineSingularDualPlural
Nominativeanunādaḥ anunādau anunādāḥ
Vocativeanunāda anunādau anunādāḥ
Accusativeanunādam anunādau anunādān
Instrumentalanunādena anunādābhyām anunādaiḥ anunādebhiḥ
Dativeanunādāya anunādābhyām anunādebhyaḥ
Ablativeanunādāt anunādābhyām anunādebhyaḥ
Genitiveanunādasya anunādayoḥ anunādānām
Locativeanunāde anunādayoḥ anunādeṣu

Compound anunāda -

Adverb -anunādam -anunādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria