Declension table of anumitikaraṇa

Deva

NeuterSingularDualPlural
Nominativeanumitikaraṇam anumitikaraṇe anumitikaraṇāni
Vocativeanumitikaraṇa anumitikaraṇe anumitikaraṇāni
Accusativeanumitikaraṇam anumitikaraṇe anumitikaraṇāni
Instrumentalanumitikaraṇena anumitikaraṇābhyām anumitikaraṇaiḥ
Dativeanumitikaraṇāya anumitikaraṇābhyām anumitikaraṇebhyaḥ
Ablativeanumitikaraṇāt anumitikaraṇābhyām anumitikaraṇebhyaḥ
Genitiveanumitikaraṇasya anumitikaraṇayoḥ anumitikaraṇānām
Locativeanumitikaraṇe anumitikaraṇayoḥ anumitikaraṇeṣu

Compound anumitikaraṇa -

Adverb -anumitikaraṇam -anumitikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria