Declension table of anumantrita

Deva

MasculineSingularDualPlural
Nominativeanumantritaḥ anumantritau anumantritāḥ
Vocativeanumantrita anumantritau anumantritāḥ
Accusativeanumantritam anumantritau anumantritān
Instrumentalanumantritena anumantritābhyām anumantritaiḥ anumantritebhiḥ
Dativeanumantritāya anumantritābhyām anumantritebhyaḥ
Ablativeanumantritāt anumantritābhyām anumantritebhyaḥ
Genitiveanumantritasya anumantritayoḥ anumantritānām
Locativeanumantrite anumantritayoḥ anumantriteṣu

Compound anumantrita -

Adverb -anumantritam -anumantritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria