सुबन्तावली अनुलेपनार्द्र

Roma

पुमान्एकद्विबहु
प्रथमाअनुलेपनार्द्रः अनुलेपनार्द्रौ अनुलेपनार्द्राः
सम्बोधनम्अनुलेपनार्द्र अनुलेपनार्द्रौ अनुलेपनार्द्राः
द्वितीयाअनुलेपनार्द्रम् अनुलेपनार्द्रौ अनुलेपनार्द्रान्
तृतीयाअनुलेपनार्द्रेण अनुलेपनार्द्राभ्याम् अनुलेपनार्द्रैः अनुलेपनार्द्रेभिः
चतुर्थीअनुलेपनार्द्राय अनुलेपनार्द्राभ्याम् अनुलेपनार्द्रेभ्यः
पञ्चमीअनुलेपनार्द्रात् अनुलेपनार्द्राभ्याम् अनुलेपनार्द्रेभ्यः
षष्ठीअनुलेपनार्द्रस्य अनुलेपनार्द्रयोः अनुलेपनार्द्राणाम्
सप्तमीअनुलेपनार्द्रे अनुलेपनार्द्रयोः अनुलेपनार्द्रेषु

समास अनुलेपनार्द्र

अव्यय ॰अनुलेपनार्द्रम् ॰अनुलेपनार्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria