Declension table of anukrānta

Deva

NeuterSingularDualPlural
Nominativeanukrāntam anukrānte anukrāntāni
Vocativeanukrānta anukrānte anukrāntāni
Accusativeanukrāntam anukrānte anukrāntāni
Instrumentalanukrāntena anukrāntābhyām anukrāntaiḥ
Dativeanukrāntāya anukrāntābhyām anukrāntebhyaḥ
Ablativeanukrāntāt anukrāntābhyām anukrāntebhyaḥ
Genitiveanukrāntasya anukrāntayoḥ anukrāntānām
Locativeanukrānte anukrāntayoḥ anukrānteṣu

Compound anukrānta -

Adverb -anukrāntam -anukrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria