Declension table of anukarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeanukarṣaṇam anukarṣaṇe anukarṣaṇāni
Vocativeanukarṣaṇa anukarṣaṇe anukarṣaṇāni
Accusativeanukarṣaṇam anukarṣaṇe anukarṣaṇāni
Instrumentalanukarṣaṇena anukarṣaṇābhyām anukarṣaṇaiḥ
Dativeanukarṣaṇāya anukarṣaṇābhyām anukarṣaṇebhyaḥ
Ablativeanukarṣaṇāt anukarṣaṇābhyām anukarṣaṇebhyaḥ
Genitiveanukarṣaṇasya anukarṣaṇayoḥ anukarṣaṇānām
Locativeanukarṣaṇe anukarṣaṇayoḥ anukarṣaṇeṣu

Compound anukarṣaṇa -

Adverb -anukarṣaṇam -anukarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria