Declension table of anukṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeanukṛṣṭaḥ anukṛṣṭau anukṛṣṭāḥ
Vocativeanukṛṣṭa anukṛṣṭau anukṛṣṭāḥ
Accusativeanukṛṣṭam anukṛṣṭau anukṛṣṭān
Instrumentalanukṛṣṭena anukṛṣṭābhyām anukṛṣṭaiḥ
Dativeanukṛṣṭāya anukṛṣṭābhyām anukṛṣṭebhyaḥ
Ablativeanukṛṣṭāt anukṛṣṭābhyām anukṛṣṭebhyaḥ
Genitiveanukṛṣṭasya anukṛṣṭayoḥ anukṛṣṭānām
Locativeanukṛṣṭe anukṛṣṭayoḥ anukṛṣṭeṣu

Compound anukṛṣṭa -

Adverb -anukṛṣṭam -anukṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria