Declension table of anujyeṣṭha

Deva

NeuterSingularDualPlural
Nominativeanujyeṣṭham anujyeṣṭhe anujyeṣṭhāni
Vocativeanujyeṣṭha anujyeṣṭhe anujyeṣṭhāni
Accusativeanujyeṣṭham anujyeṣṭhe anujyeṣṭhāni
Instrumentalanujyeṣṭhena anujyeṣṭhābhyām anujyeṣṭhaiḥ
Dativeanujyeṣṭhāya anujyeṣṭhābhyām anujyeṣṭhebhyaḥ
Ablativeanujyeṣṭhāt anujyeṣṭhābhyām anujyeṣṭhebhyaḥ
Genitiveanujyeṣṭhasya anujyeṣṭhayoḥ anujyeṣṭhānām
Locativeanujyeṣṭhe anujyeṣṭhayoḥ anujyeṣṭheṣu

Compound anujyeṣṭha -

Adverb -anujyeṣṭham -anujyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria