Declension table of anujyeṣṭha

Deva

MasculineSingularDualPlural
Nominativeanujyeṣṭhaḥ anujyeṣṭhau anujyeṣṭhāḥ
Vocativeanujyeṣṭha anujyeṣṭhau anujyeṣṭhāḥ
Accusativeanujyeṣṭham anujyeṣṭhau anujyeṣṭhān
Instrumentalanujyeṣṭhena anujyeṣṭhābhyām anujyeṣṭhaiḥ
Dativeanujyeṣṭhāya anujyeṣṭhābhyām anujyeṣṭhebhyaḥ
Ablativeanujyeṣṭhāt anujyeṣṭhābhyām anujyeṣṭhebhyaḥ
Genitiveanujyeṣṭhasya anujyeṣṭhayoḥ anujyeṣṭhānām
Locativeanujyeṣṭhe anujyeṣṭhayoḥ anujyeṣṭheṣu

Compound anujyeṣṭha -

Adverb -anujyeṣṭham -anujyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria