Declension table of anugrahaśakti

Deva

FeminineSingularDualPlural
Nominativeanugrahaśaktiḥ anugrahaśaktī anugrahaśaktayaḥ
Vocativeanugrahaśakte anugrahaśaktī anugrahaśaktayaḥ
Accusativeanugrahaśaktim anugrahaśaktī anugrahaśaktīḥ
Instrumentalanugrahaśaktyā anugrahaśaktibhyām anugrahaśaktibhiḥ
Dativeanugrahaśaktyai anugrahaśaktaye anugrahaśaktibhyām anugrahaśaktibhyaḥ
Ablativeanugrahaśaktyāḥ anugrahaśakteḥ anugrahaśaktibhyām anugrahaśaktibhyaḥ
Genitiveanugrahaśaktyāḥ anugrahaśakteḥ anugrahaśaktyoḥ anugrahaśaktīnām
Locativeanugrahaśaktyām anugrahaśaktau anugrahaśaktyoḥ anugrahaśaktiṣu

Compound anugrahaśakti -

Adverb -anugrahaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria