Declension table of anugantavya

Deva

MasculineSingularDualPlural
Nominativeanugantavyaḥ anugantavyau anugantavyāḥ
Vocativeanugantavya anugantavyau anugantavyāḥ
Accusativeanugantavyam anugantavyau anugantavyān
Instrumentalanugantavyena anugantavyābhyām anugantavyaiḥ anugantavyebhiḥ
Dativeanugantavyāya anugantavyābhyām anugantavyebhyaḥ
Ablativeanugantavyāt anugantavyābhyām anugantavyebhyaḥ
Genitiveanugantavyasya anugantavyayoḥ anugantavyānām
Locativeanugantavye anugantavyayoḥ anugantavyeṣu

Compound anugantavya -

Adverb -anugantavyam -anugantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria