Declension table of anudyūta

Deva

NeuterSingularDualPlural
Nominativeanudyūtam anudyūte anudyūtāni
Vocativeanudyūta anudyūte anudyūtāni
Accusativeanudyūtam anudyūte anudyūtāni
Instrumentalanudyūtena anudyūtābhyām anudyūtaiḥ
Dativeanudyūtāya anudyūtābhyām anudyūtebhyaḥ
Ablativeanudyūtāt anudyūtābhyām anudyūtebhyaḥ
Genitiveanudyūtasya anudyūtayoḥ anudyūtānām
Locativeanudyūte anudyūtayoḥ anudyūteṣu

Compound anudyūta -

Adverb -anudyūtam -anudyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria