Declension table of anudvignamanas

Deva

NeuterSingularDualPlural
Nominativeanudvignamanaḥ anudvignamanasī anudvignamanāṃsi
Vocativeanudvignamanaḥ anudvignamanasī anudvignamanāṃsi
Accusativeanudvignamanaḥ anudvignamanasī anudvignamanāṃsi
Instrumentalanudvignamanasā anudvignamanobhyām anudvignamanobhiḥ
Dativeanudvignamanase anudvignamanobhyām anudvignamanobhyaḥ
Ablativeanudvignamanasaḥ anudvignamanobhyām anudvignamanobhyaḥ
Genitiveanudvignamanasaḥ anudvignamanasoḥ anudvignamanasām
Locativeanudvignamanasi anudvignamanasoḥ anudvignamanaḥsu

Compound anudvignamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria