Declension table of anudvigna

Deva

NeuterSingularDualPlural
Nominativeanudvignam anudvigne anudvignāni
Vocativeanudvigna anudvigne anudvignāni
Accusativeanudvignam anudvigne anudvignāni
Instrumentalanudvignena anudvignābhyām anudvignaiḥ
Dativeanudvignāya anudvignābhyām anudvignebhyaḥ
Ablativeanudvignāt anudvignābhyām anudvignebhyaḥ
Genitiveanudvignasya anudvignayoḥ anudvignānām
Locativeanudvigne anudvignayoḥ anudvigneṣu

Compound anudvigna -

Adverb -anudvignam -anudvignāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria