Declension table of anudvega

Deva

NeuterSingularDualPlural
Nominativeanudvegam anudvege anudvegāni
Vocativeanudvega anudvege anudvegāni
Accusativeanudvegam anudvege anudvegāni
Instrumentalanudvegena anudvegābhyām anudvegaiḥ
Dativeanudvegāya anudvegābhyām anudvegebhyaḥ
Ablativeanudvegāt anudvegābhyām anudvegebhyaḥ
Genitiveanudvegasya anudvegayoḥ anudvegānām
Locativeanudvege anudvegayoḥ anudvegeṣu

Compound anudvega -

Adverb -anudvegam -anudvegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria