Declension table of anudivasa

Deva

MasculineSingularDualPlural
Nominativeanudivasaḥ anudivasau anudivasāḥ
Vocativeanudivasa anudivasau anudivasāḥ
Accusativeanudivasam anudivasau anudivasān
Instrumentalanudivasena anudivasābhyām anudivasaiḥ anudivasebhiḥ
Dativeanudivasāya anudivasābhyām anudivasebhyaḥ
Ablativeanudivasāt anudivasābhyām anudivasebhyaḥ
Genitiveanudivasasya anudivasayoḥ anudivasānām
Locativeanudivase anudivasayoḥ anudivaseṣu

Compound anudivasa -

Adverb -anudivasam -anudivasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria