Declension table of anudāttatara

Deva

MasculineSingularDualPlural
Nominativeanudāttataraḥ anudāttatarau anudāttatarāḥ
Vocativeanudāttatara anudāttatarau anudāttatarāḥ
Accusativeanudāttataram anudāttatarau anudāttatarān
Instrumentalanudāttatareṇa anudāttatarābhyām anudāttataraiḥ
Dativeanudāttatarāya anudāttatarābhyām anudāttatarebhyaḥ
Ablativeanudāttatarāt anudāttatarābhyām anudāttatarebhyaḥ
Genitiveanudāttatarasya anudāttatarayoḥ anudāttatarāṇām
Locativeanudāttatare anudāttatarayoḥ anudāttatareṣu

Compound anudāttatara -

Adverb -anudāttataram -anudāttatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria