Declension table of anudātta

Deva

MasculineSingularDualPlural
Nominativeanudāttaḥ anudāttau anudāttāḥ
Vocativeanudātta anudāttau anudāttāḥ
Accusativeanudāttam anudāttau anudāttān
Instrumentalanudāttena anudāttābhyām anudāttaiḥ anudāttebhiḥ
Dativeanudāttāya anudāttābhyām anudāttebhyaḥ
Ablativeanudāttāt anudāttābhyām anudāttebhyaḥ
Genitiveanudāttasya anudāttayoḥ anudāttānām
Locativeanudātte anudāttayoḥ anudātteṣu

Compound anudātta -

Adverb -anudāttam -anudāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria