Declension table of anucita_2

Deva

NeuterSingularDualPlural
Nominativeanucitam anucite anucitāni
Vocativeanucita anucite anucitāni
Accusativeanucitam anucite anucitāni
Instrumentalanucitena anucitābhyām anucitaiḥ
Dativeanucitāya anucitābhyām anucitebhyaḥ
Ablativeanucitāt anucitābhyām anucitebhyaḥ
Genitiveanucitasya anucitayoḥ anucitānām
Locativeanucite anucitayoḥ anuciteṣu

Compound anucita -

Adverb -anucitam -anucitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria